Declension table of ?samārurukṣu_ā

Deva

FeminineSingularDualPlural
Nominativesamārurukṣu_ā samārurukṣu_e samārurukṣu_āḥ
Vocativesamārurukṣu_e samārurukṣu_e samārurukṣu_āḥ
Accusativesamārurukṣu_ām samārurukṣu_e samārurukṣu_āḥ
Instrumentalsamārurukṣu_ayā samārurukṣu_ābhyām samārurukṣu_ābhiḥ
Dativesamārurukṣu_āyai samārurukṣu_ābhyām samārurukṣu_ābhyaḥ
Ablativesamārurukṣu_āyāḥ samārurukṣu_ābhyām samārurukṣu_ābhyaḥ
Genitivesamārurukṣu_āyāḥ samārurukṣu_ayoḥ samārurukṣu_ānām
Locativesamārurukṣu_āyām samārurukṣu_ayoḥ samārurukṣu_āsu

Adverb -samārurukṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria