Declension table of ?samārurukṣu

Deva

NeuterSingularDualPlural
Nominativesamārurukṣu samārurukṣuṇī samārurukṣūṇi
Vocativesamārurukṣu samārurukṣuṇī samārurukṣūṇi
Accusativesamārurukṣu samārurukṣuṇī samārurukṣūṇi
Instrumentalsamārurukṣuṇā samārurukṣubhyām samārurukṣubhiḥ
Dativesamārurukṣuṇe samārurukṣubhyām samārurukṣubhyaḥ
Ablativesamārurukṣuṇaḥ samārurukṣubhyām samārurukṣubhyaḥ
Genitivesamārurukṣuṇaḥ samārurukṣuṇoḥ samārurukṣūṇām
Locativesamārurukṣuṇi samārurukṣuṇoḥ samārurukṣuṣu

Compound samārurukṣu -

Adverb -samārurukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria