Declension table of ?samārurukṣu

Deva

MasculineSingularDualPlural
Nominativesamārurukṣuḥ samārurukṣū samārurukṣavaḥ
Vocativesamārurukṣo samārurukṣū samārurukṣavaḥ
Accusativesamārurukṣum samārurukṣū samārurukṣūn
Instrumentalsamārurukṣuṇā samārurukṣubhyām samārurukṣubhiḥ
Dativesamārurukṣave samārurukṣubhyām samārurukṣubhyaḥ
Ablativesamārurukṣoḥ samārurukṣubhyām samārurukṣubhyaḥ
Genitivesamārurukṣoḥ samārurukṣvoḥ samārurukṣūṇām
Locativesamārurukṣau samārurukṣvoḥ samārurukṣuṣu

Compound samārurukṣu -

Adverb -samārurukṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria