Declension table of ?samāropitavikrama

Deva

MasculineSingularDualPlural
Nominativesamāropitavikramaḥ samāropitavikramau samāropitavikramāḥ
Vocativesamāropitavikrama samāropitavikramau samāropitavikramāḥ
Accusativesamāropitavikramam samāropitavikramau samāropitavikramān
Instrumentalsamāropitavikrameṇa samāropitavikramābhyām samāropitavikramaiḥ samāropitavikramebhiḥ
Dativesamāropitavikramāya samāropitavikramābhyām samāropitavikramebhyaḥ
Ablativesamāropitavikramāt samāropitavikramābhyām samāropitavikramebhyaḥ
Genitivesamāropitavikramasya samāropitavikramayoḥ samāropitavikramāṇām
Locativesamāropitavikrame samāropitavikramayoḥ samāropitavikrameṣu

Compound samāropitavikrama -

Adverb -samāropitavikramam -samāropitavikramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria