Declension table of samāropitavikramaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāropitavikramaḥ | samāropitavikramau | samāropitavikramāḥ |
Vocative | samāropitavikrama | samāropitavikramau | samāropitavikramāḥ |
Accusative | samāropitavikramam | samāropitavikramau | samāropitavikramān |
Instrumental | samāropitavikrameṇa | samāropitavikramābhyām | samāropitavikramaiḥ |
Dative | samāropitavikramāya | samāropitavikramābhyām | samāropitavikramebhyaḥ |
Ablative | samāropitavikramāt | samāropitavikramābhyām | samāropitavikramebhyaḥ |
Genitive | samāropitavikramasya | samāropitavikramayoḥ | samāropitavikramāṇām |
Locative | samāropitavikrame | samāropitavikramayoḥ | samāropitavikrameṣu |