Declension table of ?samāropitabhārā

Deva

FeminineSingularDualPlural
Nominativesamāropitabhārā samāropitabhāre samāropitabhārāḥ
Vocativesamāropitabhāre samāropitabhāre samāropitabhārāḥ
Accusativesamāropitabhārām samāropitabhāre samāropitabhārāḥ
Instrumentalsamāropitabhārayā samāropitabhārābhyām samāropitabhārābhiḥ
Dativesamāropitabhārāyai samāropitabhārābhyām samāropitabhārābhyaḥ
Ablativesamāropitabhārāyāḥ samāropitabhārābhyām samāropitabhārābhyaḥ
Genitivesamāropitabhārāyāḥ samāropitabhārayoḥ samāropitabhārāṇām
Locativesamāropitabhārāyām samāropitabhārayoḥ samāropitabhārāsu

Adverb -samāropitabhāram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria