Declension table of ?samāropitabhāra

Deva

NeuterSingularDualPlural
Nominativesamāropitabhāram samāropitabhāre samāropitabhārāṇi
Vocativesamāropitabhāra samāropitabhāre samāropitabhārāṇi
Accusativesamāropitabhāram samāropitabhāre samāropitabhārāṇi
Instrumentalsamāropitabhāreṇa samāropitabhārābhyām samāropitabhāraiḥ
Dativesamāropitabhārāya samāropitabhārābhyām samāropitabhārebhyaḥ
Ablativesamāropitabhārāt samāropitabhārābhyām samāropitabhārebhyaḥ
Genitivesamāropitabhārasya samāropitabhārayoḥ samāropitabhārāṇām
Locativesamāropitabhāre samāropitabhārayoḥ samāropitabhāreṣu

Compound samāropitabhāra -

Adverb -samāropitabhāram -samāropitabhārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria