Declension table of samāropitā

Deva

FeminineSingularDualPlural
Nominativesamāropitā samāropite samāropitāḥ
Vocativesamāropite samāropite samāropitāḥ
Accusativesamāropitām samāropite samāropitāḥ
Instrumentalsamāropitayā samāropitābhyām samāropitābhiḥ
Dativesamāropitāyai samāropitābhyām samāropitābhyaḥ
Ablativesamāropitāyāḥ samāropitābhyām samāropitābhyaḥ
Genitivesamāropitāyāḥ samāropitayoḥ samāropitānām
Locativesamāropitāyām samāropitayoḥ samāropitāsu

Adverb -samāropitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria