Declension table of ?samāropita

Deva

NeuterSingularDualPlural
Nominativesamāropitam samāropite samāropitāni
Vocativesamāropita samāropite samāropitāni
Accusativesamāropitam samāropite samāropitāni
Instrumentalsamāropitena samāropitābhyām samāropitaiḥ
Dativesamāropitāya samāropitābhyām samāropitebhyaḥ
Ablativesamāropitāt samāropitābhyām samāropitebhyaḥ
Genitivesamāropitasya samāropitayoḥ samāropitānām
Locativesamāropite samāropitayoḥ samāropiteṣu

Compound samāropita -

Adverb -samāropitam -samāropitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria