Declension table of ?samāropikā

Deva

FeminineSingularDualPlural
Nominativesamāropikā samāropike samāropikāḥ
Vocativesamāropike samāropike samāropikāḥ
Accusativesamāropikām samāropike samāropikāḥ
Instrumentalsamāropikayā samāropikābhyām samāropikābhiḥ
Dativesamāropikāyai samāropikābhyām samāropikābhyaḥ
Ablativesamāropikāyāḥ samāropikābhyām samāropikābhyaḥ
Genitivesamāropikāyāḥ samāropikayoḥ samāropikāṇām
Locativesamāropikāyām samāropikayoḥ samāropikāsu

Adverb -samāropikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria