Declension table of ?samāropaka

Deva

MasculineSingularDualPlural
Nominativesamāropakaḥ samāropakau samāropakāḥ
Vocativesamāropaka samāropakau samāropakāḥ
Accusativesamāropakam samāropakau samāropakān
Instrumentalsamāropakeṇa samāropakābhyām samāropakaiḥ samāropakebhiḥ
Dativesamāropakāya samāropakābhyām samāropakebhyaḥ
Ablativesamāropakāt samāropakābhyām samāropakebhyaḥ
Genitivesamāropakasya samāropakayoḥ samāropakāṇām
Locativesamāropake samāropakayoḥ samāropakeṣu

Compound samāropaka -

Adverb -samāropakam -samāropakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria