Declension table of ?samārohaṇīyā

Deva

FeminineSingularDualPlural
Nominativesamārohaṇīyā samārohaṇīye samārohaṇīyāḥ
Vocativesamārohaṇīye samārohaṇīye samārohaṇīyāḥ
Accusativesamārohaṇīyām samārohaṇīye samārohaṇīyāḥ
Instrumentalsamārohaṇīyayā samārohaṇīyābhyām samārohaṇīyābhiḥ
Dativesamārohaṇīyāyai samārohaṇīyābhyām samārohaṇīyābhyaḥ
Ablativesamārohaṇīyāyāḥ samārohaṇīyābhyām samārohaṇīyābhyaḥ
Genitivesamārohaṇīyāyāḥ samārohaṇīyayoḥ samārohaṇīyānām
Locativesamārohaṇīyāyām samārohaṇīyayoḥ samārohaṇīyāsu

Adverb -samārohaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria