Declension table of samārohaṇīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samārohaṇīyā | samārohaṇīye | samārohaṇīyāḥ |
Vocative | samārohaṇīye | samārohaṇīye | samārohaṇīyāḥ |
Accusative | samārohaṇīyām | samārohaṇīye | samārohaṇīyāḥ |
Instrumental | samārohaṇīyayā | samārohaṇīyābhyām | samārohaṇīyābhiḥ |
Dative | samārohaṇīyāyai | samārohaṇīyābhyām | samārohaṇīyābhyaḥ |
Ablative | samārohaṇīyāyāḥ | samārohaṇīyābhyām | samārohaṇīyābhyaḥ |
Genitive | samārohaṇīyāyāḥ | samārohaṇīyayoḥ | samārohaṇīyānām |
Locative | samārohaṇīyāyām | samārohaṇīyayoḥ | samārohaṇīyāsu |