Declension table of ?samārohaṇa

Deva

NeuterSingularDualPlural
Nominativesamārohaṇam samārohaṇe samārohaṇāni
Vocativesamārohaṇa samārohaṇe samārohaṇāni
Accusativesamārohaṇam samārohaṇe samārohaṇāni
Instrumentalsamārohaṇena samārohaṇābhyām samārohaṇaiḥ
Dativesamārohaṇāya samārohaṇābhyām samārohaṇebhyaḥ
Ablativesamārohaṇāt samārohaṇābhyām samārohaṇebhyaḥ
Genitivesamārohaṇasya samārohaṇayoḥ samārohaṇānām
Locativesamārohaṇe samārohaṇayoḥ samārohaṇeṣu

Compound samārohaṇa -

Adverb -samārohaṇam -samārohaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria