Declension table of ?samāroha

Deva

MasculineSingularDualPlural
Nominativesamārohaḥ samārohau samārohāḥ
Vocativesamāroha samārohau samārohāḥ
Accusativesamāroham samārohau samārohān
Instrumentalsamāroheṇa samārohābhyām samārohaiḥ samārohebhiḥ
Dativesamārohāya samārohābhyām samārohebhyaḥ
Ablativesamārohāt samārohābhyām samārohebhyaḥ
Genitivesamārohasya samārohayoḥ samārohāṇām
Locativesamārohe samārohayoḥ samāroheṣu

Compound samāroha -

Adverb -samāroham -samārohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria