Declension table of ?samārgaṇaguṇa

Deva

NeuterSingularDualPlural
Nominativesamārgaṇaguṇam samārgaṇaguṇe samārgaṇaguṇāni
Vocativesamārgaṇaguṇa samārgaṇaguṇe samārgaṇaguṇāni
Accusativesamārgaṇaguṇam samārgaṇaguṇe samārgaṇaguṇāni
Instrumentalsamārgaṇaguṇena samārgaṇaguṇābhyām samārgaṇaguṇaiḥ
Dativesamārgaṇaguṇāya samārgaṇaguṇābhyām samārgaṇaguṇebhyaḥ
Ablativesamārgaṇaguṇāt samārgaṇaguṇābhyām samārgaṇaguṇebhyaḥ
Genitivesamārgaṇaguṇasya samārgaṇaguṇayoḥ samārgaṇaguṇānām
Locativesamārgaṇaguṇe samārgaṇaguṇayoḥ samārgaṇaguṇeṣu

Compound samārgaṇaguṇa -

Adverb -samārgaṇaguṇam -samārgaṇaguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria