Declension table of ?samārgaṇa

Deva

NeuterSingularDualPlural
Nominativesamārgaṇam samārgaṇe samārgaṇāni
Vocativesamārgaṇa samārgaṇe samārgaṇāni
Accusativesamārgaṇam samārgaṇe samārgaṇāni
Instrumentalsamārgaṇena samārgaṇābhyām samārgaṇaiḥ
Dativesamārgaṇāya samārgaṇābhyām samārgaṇebhyaḥ
Ablativesamārgaṇāt samārgaṇābhyām samārgaṇebhyaḥ
Genitivesamārgaṇasya samārgaṇayoḥ samārgaṇānām
Locativesamārgaṇe samārgaṇayoḥ samārgaṇeṣu

Compound samārgaṇa -

Adverb -samārgaṇam -samārgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria