Declension table of ?samārgaṇa

Deva

MasculineSingularDualPlural
Nominativesamārgaṇaḥ samārgaṇau samārgaṇāḥ
Vocativesamārgaṇa samārgaṇau samārgaṇāḥ
Accusativesamārgaṇam samārgaṇau samārgaṇān
Instrumentalsamārgaṇena samārgaṇābhyām samārgaṇaiḥ samārgaṇebhiḥ
Dativesamārgaṇāya samārgaṇābhyām samārgaṇebhyaḥ
Ablativesamārgaṇāt samārgaṇābhyām samārgaṇebhyaḥ
Genitivesamārgaṇasya samārgaṇayoḥ samārgaṇānām
Locativesamārgaṇe samārgaṇayoḥ samārgaṇeṣu

Compound samārgaṇa -

Adverb -samārgaṇam -samārgaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria