Declension table of ?samārdhaga

Deva

NeuterSingularDualPlural
Nominativesamārdhagam samārdhage samārdhagāni
Vocativesamārdhaga samārdhage samārdhagāni
Accusativesamārdhagam samārdhage samārdhagāni
Instrumentalsamārdhagena samārdhagābhyām samārdhagaiḥ
Dativesamārdhagāya samārdhagābhyām samārdhagebhyaḥ
Ablativesamārdhagāt samārdhagābhyām samārdhagebhyaḥ
Genitivesamārdhagasya samārdhagayoḥ samārdhagānām
Locativesamārdhage samārdhagayoḥ samārdhageṣu

Compound samārdhaga -

Adverb -samārdhagam -samārdhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria