Declension table of ?samārdavā

Deva

FeminineSingularDualPlural
Nominativesamārdavā samārdave samārdavāḥ
Vocativesamārdave samārdave samārdavāḥ
Accusativesamārdavām samārdave samārdavāḥ
Instrumentalsamārdavayā samārdavābhyām samārdavābhiḥ
Dativesamārdavāyai samārdavābhyām samārdavābhyaḥ
Ablativesamārdavāyāḥ samārdavābhyām samārdavābhyaḥ
Genitivesamārdavāyāḥ samārdavayoḥ samārdavānām
Locativesamārdavāyām samārdavayoḥ samārdavāsu

Adverb -samārdavam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria