Declension table of samārdavaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samārdavam | samārdave | samārdavāni |
Vocative | samārdava | samārdave | samārdavāni |
Accusative | samārdavam | samārdave | samārdavāni |
Instrumental | samārdavena | samārdavābhyām | samārdavaiḥ |
Dative | samārdavāya | samārdavābhyām | samārdavebhyaḥ |
Ablative | samārdavāt | samārdavābhyām | samārdavebhyaḥ |
Genitive | samārdavasya | samārdavayoḥ | samārdavānām |
Locative | samārdave | samārdavayoḥ | samārdaveṣu |