Declension table of ?samārdava

Deva

NeuterSingularDualPlural
Nominativesamārdavam samārdave samārdavāni
Vocativesamārdava samārdave samārdavāni
Accusativesamārdavam samārdave samārdavāni
Instrumentalsamārdavena samārdavābhyām samārdavaiḥ
Dativesamārdavāya samārdavābhyām samārdavebhyaḥ
Ablativesamārdavāt samārdavābhyām samārdavebhyaḥ
Genitivesamārdavasya samārdavayoḥ samārdavānām
Locativesamārdave samārdavayoḥ samārdaveṣu

Compound samārdava -

Adverb -samārdavam -samārdavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria