Declension table of ?samārdava

Deva

MasculineSingularDualPlural
Nominativesamārdavaḥ samārdavau samārdavāḥ
Vocativesamārdava samārdavau samārdavāḥ
Accusativesamārdavam samārdavau samārdavān
Instrumentalsamārdavena samārdavābhyām samārdavaiḥ samārdavebhiḥ
Dativesamārdavāya samārdavābhyām samārdavebhyaḥ
Ablativesamārdavāt samārdavābhyām samārdavebhyaḥ
Genitivesamārdavasya samārdavayoḥ samārdavānām
Locativesamārdave samārdavayoḥ samārdaveṣu

Compound samārdava -

Adverb -samārdavam -samārdavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria