Declension table of ?samārata

Deva

NeuterSingularDualPlural
Nominativesamāratam samārate samāratāni
Vocativesamārata samārate samāratāni
Accusativesamāratam samārate samāratāni
Instrumentalsamāratena samāratābhyām samārataiḥ
Dativesamāratāya samāratābhyām samāratebhyaḥ
Ablativesamāratāt samāratābhyām samāratebhyaḥ
Genitivesamāratasya samāratayoḥ samāratānām
Locativesamārate samāratayoḥ samārateṣu

Compound samārata -

Adverb -samāratam -samāratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria