Declension table of samārataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāratam | samārate | samāratāni |
Vocative | samārata | samārate | samāratāni |
Accusative | samāratam | samārate | samāratāni |
Instrumental | samāratena | samāratābhyām | samārataiḥ |
Dative | samāratāya | samāratābhyām | samāratebhyaḥ |
Ablative | samāratāt | samāratābhyām | samāratebhyaḥ |
Genitive | samāratasya | samāratayoḥ | samāratānām |
Locative | samārate | samāratayoḥ | samārateṣu |