Declension table of ?samāraka

Deva

MasculineSingularDualPlural
Nominativesamārakaḥ samārakau samārakāḥ
Vocativesamāraka samārakau samārakāḥ
Accusativesamārakam samārakau samārakān
Instrumentalsamārakeṇa samārakābhyām samārakaiḥ samārakebhiḥ
Dativesamārakāya samārakābhyām samārakebhyaḥ
Ablativesamārakāt samārakābhyām samārakebhyaḥ
Genitivesamārakasya samārakayoḥ samārakāṇām
Locativesamārake samārakayoḥ samārakeṣu

Compound samāraka -

Adverb -samārakam -samārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria