Declension table of ?samārabhya

Deva

NeuterSingularDualPlural
Nominativesamārabhyam samārabhye samārabhyāṇi
Vocativesamārabhya samārabhye samārabhyāṇi
Accusativesamārabhyam samārabhye samārabhyāṇi
Instrumentalsamārabhyeṇa samārabhyābhyām samārabhyaiḥ
Dativesamārabhyāya samārabhyābhyām samārabhyebhyaḥ
Ablativesamārabhyāt samārabhyābhyām samārabhyebhyaḥ
Genitivesamārabhyasya samārabhyayoḥ samārabhyāṇām
Locativesamārabhye samārabhyayoḥ samārabhyeṣu

Compound samārabhya -

Adverb -samārabhyam -samārabhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria