Declension table of samārabdhataraDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samārabdhataraḥ | samārabdhatarau | samārabdhatarāḥ |
Vocative | samārabdhatara | samārabdhatarau | samārabdhatarāḥ |
Accusative | samārabdhataram | samārabdhatarau | samārabdhatarān |
Instrumental | samārabdhatareṇa | samārabdhatarābhyām | samārabdhataraiḥ |
Dative | samārabdhatarāya | samārabdhatarābhyām | samārabdhatarebhyaḥ |
Ablative | samārabdhatarāt | samārabdhatarābhyām | samārabdhatarebhyaḥ |
Genitive | samārabdhatarasya | samārabdhatarayoḥ | samārabdhatarāṇām |
Locative | samārabdhatare | samārabdhatarayoḥ | samārabdhatareṣu |