Declension table of ?samārabdhā

Deva

FeminineSingularDualPlural
Nominativesamārabdhā samārabdhe samārabdhāḥ
Vocativesamārabdhe samārabdhe samārabdhāḥ
Accusativesamārabdhām samārabdhe samārabdhāḥ
Instrumentalsamārabdhayā samārabdhābhyām samārabdhābhiḥ
Dativesamārabdhāyai samārabdhābhyām samārabdhābhyaḥ
Ablativesamārabdhāyāḥ samārabdhābhyām samārabdhābhyaḥ
Genitivesamārabdhāyāḥ samārabdhayoḥ samārabdhānām
Locativesamārabdhāyām samārabdhayoḥ samārabdhāsu

Adverb -samārabdham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria