Declension table of ?samārṣa

Deva

NeuterSingularDualPlural
Nominativesamārṣam samārṣe samārṣāṇi
Vocativesamārṣa samārṣe samārṣāṇi
Accusativesamārṣam samārṣe samārṣāṇi
Instrumentalsamārṣeṇa samārṣābhyām samārṣaiḥ
Dativesamārṣāya samārṣābhyām samārṣebhyaḥ
Ablativesamārṣāt samārṣābhyām samārṣebhyaḥ
Genitivesamārṣasya samārṣayoḥ samārṣāṇām
Locativesamārṣe samārṣayoḥ samārṣeṣu

Compound samārṣa -

Adverb -samārṣam -samārṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria