Declension table of ?samāpyāyita

Deva

MasculineSingularDualPlural
Nominativesamāpyāyitaḥ samāpyāyitau samāpyāyitāḥ
Vocativesamāpyāyita samāpyāyitau samāpyāyitāḥ
Accusativesamāpyāyitam samāpyāyitau samāpyāyitān
Instrumentalsamāpyāyitena samāpyāyitābhyām samāpyāyitaiḥ samāpyāyitebhiḥ
Dativesamāpyāyitāya samāpyāyitābhyām samāpyāyitebhyaḥ
Ablativesamāpyāyitāt samāpyāyitābhyām samāpyāyitebhyaḥ
Genitivesamāpyāyitasya samāpyāyitayoḥ samāpyāyitānām
Locativesamāpyāyite samāpyāyitayoḥ samāpyāyiteṣu

Compound samāpyāyita -

Adverb -samāpyāyitam -samāpyāyitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria