Declension table of ?samāpya

Deva

MasculineSingularDualPlural
Nominativesamāpyaḥ samāpyau samāpyāḥ
Vocativesamāpya samāpyau samāpyāḥ
Accusativesamāpyam samāpyau samāpyān
Instrumentalsamāpyena samāpyābhyām samāpyaiḥ samāpyebhiḥ
Dativesamāpyāya samāpyābhyām samāpyebhyaḥ
Ablativesamāpyāt samāpyābhyām samāpyebhyaḥ
Genitivesamāpyasya samāpyayoḥ samāpyānām
Locativesamāpye samāpyayoḥ samāpyeṣu

Compound samāpya -

Adverb -samāpyam -samāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria