Declension table of ?samāptivāda

Deva

MasculineSingularDualPlural
Nominativesamāptivādaḥ samāptivādau samāptivādāḥ
Vocativesamāptivāda samāptivādau samāptivādāḥ
Accusativesamāptivādam samāptivādau samāptivādān
Instrumentalsamāptivādena samāptivādābhyām samāptivādaiḥ samāptivādebhiḥ
Dativesamāptivādāya samāptivādābhyām samāptivādebhyaḥ
Ablativesamāptivādāt samāptivādābhyām samāptivādebhyaḥ
Genitivesamāptivādasya samāptivādayoḥ samāptivādānām
Locativesamāptivāde samāptivādayoḥ samāptivādeṣu

Compound samāptivāda -

Adverb -samāptivādam -samāptivādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria