Declension table of samāptisādhanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāptisādhanam | samāptisādhane | samāptisādhanāni |
Vocative | samāptisādhana | samāptisādhane | samāptisādhanāni |
Accusative | samāptisādhanam | samāptisādhane | samāptisādhanāni |
Instrumental | samāptisādhanena | samāptisādhanābhyām | samāptisādhanaiḥ |
Dative | samāptisādhanāya | samāptisādhanābhyām | samāptisādhanebhyaḥ |
Ablative | samāptisādhanāt | samāptisādhanābhyām | samāptisādhanebhyaḥ |
Genitive | samāptisādhanasya | samāptisādhanayoḥ | samāptisādhanānām |
Locative | samāptisādhane | samāptisādhanayoḥ | samāptisādhaneṣu |