Declension table of ?samāptisādhana

Deva

NeuterSingularDualPlural
Nominativesamāptisādhanam samāptisādhane samāptisādhanāni
Vocativesamāptisādhana samāptisādhane samāptisādhanāni
Accusativesamāptisādhanam samāptisādhane samāptisādhanāni
Instrumentalsamāptisādhanena samāptisādhanābhyām samāptisādhanaiḥ
Dativesamāptisādhanāya samāptisādhanābhyām samāptisādhanebhyaḥ
Ablativesamāptisādhanāt samāptisādhanābhyām samāptisādhanebhyaḥ
Genitivesamāptisādhanasya samāptisādhanayoḥ samāptisādhanānām
Locativesamāptisādhane samāptisādhanayoḥ samāptisādhaneṣu

Compound samāptisādhana -

Adverb -samāptisādhanam -samāptisādhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria