Declension table of samāptaśikṣāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāptaśikṣā | samāptaśikṣe | samāptaśikṣāḥ |
Vocative | samāptaśikṣe | samāptaśikṣe | samāptaśikṣāḥ |
Accusative | samāptaśikṣām | samāptaśikṣe | samāptaśikṣāḥ |
Instrumental | samāptaśikṣayā | samāptaśikṣābhyām | samāptaśikṣābhiḥ |
Dative | samāptaśikṣāyai | samāptaśikṣābhyām | samāptaśikṣābhyaḥ |
Ablative | samāptaśikṣāyāḥ | samāptaśikṣābhyām | samāptaśikṣābhyaḥ |
Genitive | samāptaśikṣāyāḥ | samāptaśikṣayoḥ | samāptaśikṣāṇām |
Locative | samāptaśikṣāyām | samāptaśikṣayoḥ | samāptaśikṣāsu |