Declension table of ?samāptaśikṣa

Deva

MasculineSingularDualPlural
Nominativesamāptaśikṣaḥ samāptaśikṣau samāptaśikṣāḥ
Vocativesamāptaśikṣa samāptaśikṣau samāptaśikṣāḥ
Accusativesamāptaśikṣam samāptaśikṣau samāptaśikṣān
Instrumentalsamāptaśikṣeṇa samāptaśikṣābhyām samāptaśikṣaiḥ samāptaśikṣebhiḥ
Dativesamāptaśikṣāya samāptaśikṣābhyām samāptaśikṣebhyaḥ
Ablativesamāptaśikṣāt samāptaśikṣābhyām samāptaśikṣebhyaḥ
Genitivesamāptaśikṣasya samāptaśikṣayoḥ samāptaśikṣāṇām
Locativesamāptaśikṣe samāptaśikṣayoḥ samāptaśikṣeṣu

Compound samāptaśikṣa -

Adverb -samāptaśikṣam -samāptaśikṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria