Declension table of samāptaśikṣaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāptaśikṣaḥ | samāptaśikṣau | samāptaśikṣāḥ |
Vocative | samāptaśikṣa | samāptaśikṣau | samāptaśikṣāḥ |
Accusative | samāptaśikṣam | samāptaśikṣau | samāptaśikṣān |
Instrumental | samāptaśikṣeṇa | samāptaśikṣābhyām | samāptaśikṣaiḥ |
Dative | samāptaśikṣāya | samāptaśikṣābhyām | samāptaśikṣebhyaḥ |
Ablative | samāptaśikṣāt | samāptaśikṣābhyām | samāptaśikṣebhyaḥ |
Genitive | samāptaśikṣasya | samāptaśikṣayoḥ | samāptaśikṣāṇām |
Locative | samāptaśikṣe | samāptaśikṣayoḥ | samāptaśikṣeṣu |