Declension table of samāptapunarāttatvaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāptapunarāttatvam | samāptapunarāttatve | samāptapunarāttatvāni |
Vocative | samāptapunarāttatva | samāptapunarāttatve | samāptapunarāttatvāni |
Accusative | samāptapunarāttatvam | samāptapunarāttatve | samāptapunarāttatvāni |
Instrumental | samāptapunarāttatvena | samāptapunarāttatvābhyām | samāptapunarāttatvaiḥ |
Dative | samāptapunarāttatvāya | samāptapunarāttatvābhyām | samāptapunarāttatvebhyaḥ |
Ablative | samāptapunarāttatvāt | samāptapunarāttatvābhyām | samāptapunarāttatvebhyaḥ |
Genitive | samāptapunarāttatvasya | samāptapunarāttatvayoḥ | samāptapunarāttatvānām |
Locative | samāptapunarāttatve | samāptapunarāttatvayoḥ | samāptapunarāttatveṣu |