Declension table of samāptapunarāttakaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāptapunarāttakam | samāptapunarāttake | samāptapunarāttakāni |
Vocative | samāptapunarāttaka | samāptapunarāttake | samāptapunarāttakāni |
Accusative | samāptapunarāttakam | samāptapunarāttake | samāptapunarāttakāni |
Instrumental | samāptapunarāttakena | samāptapunarāttakābhyām | samāptapunarāttakaiḥ |
Dative | samāptapunarāttakāya | samāptapunarāttakābhyām | samāptapunarāttakebhyaḥ |
Ablative | samāptapunarāttakāt | samāptapunarāttakābhyām | samāptapunarāttakebhyaḥ |
Genitive | samāptapunarāttakasya | samāptapunarāttakayoḥ | samāptapunarāttakānām |
Locative | samāptapunarāttake | samāptapunarāttakayoḥ | samāptapunarāttakeṣu |