Declension table of ?samāptapunarātta

Deva

MasculineSingularDualPlural
Nominativesamāptapunarāttaḥ samāptapunarāttau samāptapunarāttāḥ
Vocativesamāptapunarātta samāptapunarāttau samāptapunarāttāḥ
Accusativesamāptapunarāttam samāptapunarāttau samāptapunarāttān
Instrumentalsamāptapunarāttena samāptapunarāttābhyām samāptapunarāttaiḥ samāptapunarāttebhiḥ
Dativesamāptapunarāttāya samāptapunarāttābhyām samāptapunarāttebhyaḥ
Ablativesamāptapunarāttāt samāptapunarāttābhyām samāptapunarāttebhyaḥ
Genitivesamāptapunarāttasya samāptapunarāttayoḥ samāptapunarāttānām
Locativesamāptapunarātte samāptapunarāttayoḥ samāptapunarātteṣu

Compound samāptapunarātta -

Adverb -samāptapunarāttam -samāptapunarāttāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria