Declension table of ?samāptaprayoga

Deva

MasculineSingularDualPlural
Nominativesamāptaprayogaḥ samāptaprayogau samāptaprayogāḥ
Vocativesamāptaprayoga samāptaprayogau samāptaprayogāḥ
Accusativesamāptaprayogam samāptaprayogau samāptaprayogān
Instrumentalsamāptaprayogeṇa samāptaprayogābhyām samāptaprayogaiḥ samāptaprayogebhiḥ
Dativesamāptaprayogāya samāptaprayogābhyām samāptaprayogebhyaḥ
Ablativesamāptaprayogāt samāptaprayogābhyām samāptaprayogebhyaḥ
Genitivesamāptaprayogasya samāptaprayogayoḥ samāptaprayogāṇām
Locativesamāptaprayoge samāptaprayogayoḥ samāptaprayogeṣu

Compound samāptaprayoga -

Adverb -samāptaprayogam -samāptaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria