Declension table of samāptaprāyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāptaprāyam | samāptaprāye | samāptaprāyāṇi |
Vocative | samāptaprāya | samāptaprāye | samāptaprāyāṇi |
Accusative | samāptaprāyam | samāptaprāye | samāptaprāyāṇi |
Instrumental | samāptaprāyeṇa | samāptaprāyābhyām | samāptaprāyaiḥ |
Dative | samāptaprāyāya | samāptaprāyābhyām | samāptaprāyebhyaḥ |
Ablative | samāptaprāyāt | samāptaprāyābhyām | samāptaprāyebhyaḥ |
Genitive | samāptaprāyasya | samāptaprāyayoḥ | samāptaprāyāṇām |
Locative | samāptaprāye | samāptaprāyayoḥ | samāptaprāyeṣu |