Declension table of samāptaprāya

Deva

MasculineSingularDualPlural
Nominativesamāptaprāyaḥ samāptaprāyau samāptaprāyāḥ
Vocativesamāptaprāya samāptaprāyau samāptaprāyāḥ
Accusativesamāptaprāyam samāptaprāyau samāptaprāyān
Instrumentalsamāptaprāyeṇa samāptaprāyābhyām samāptaprāyaiḥ
Dativesamāptaprāyāya samāptaprāyābhyām samāptaprāyebhyaḥ
Ablativesamāptaprāyāt samāptaprāyābhyām samāptaprāyebhyaḥ
Genitivesamāptaprāyasya samāptaprāyayoḥ samāptaprāyāṇām
Locativesamāptaprāye samāptaprāyayoḥ samāptaprāyeṣu

Compound samāptaprāya -

Adverb -samāptaprāyam -samāptaprāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria