Declension table of ?samāptalambha

Deva

MasculineSingularDualPlural
Nominativesamāptalambhaḥ samāptalambhau samāptalambhāḥ
Vocativesamāptalambha samāptalambhau samāptalambhāḥ
Accusativesamāptalambham samāptalambhau samāptalambhān
Instrumentalsamāptalambhena samāptalambhābhyām samāptalambhaiḥ samāptalambhebhiḥ
Dativesamāptalambhāya samāptalambhābhyām samāptalambhebhyaḥ
Ablativesamāptalambhāt samāptalambhābhyām samāptalambhebhyaḥ
Genitivesamāptalambhasya samāptalambhayoḥ samāptalambhānām
Locativesamāptalambhe samāptalambhayoḥ samāptalambheṣu

Compound samāptalambha -

Adverb -samāptalambham -samāptalambhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria