Declension table of ?samāptāla

Deva

MasculineSingularDualPlural
Nominativesamāptālaḥ samāptālau samāptālāḥ
Vocativesamāptāla samāptālau samāptālāḥ
Accusativesamāptālam samāptālau samāptālān
Instrumentalsamāptālena samāptālābhyām samāptālaiḥ samāptālebhiḥ
Dativesamāptālāya samāptālābhyām samāptālebhyaḥ
Ablativesamāptālāt samāptālābhyām samāptālebhyaḥ
Genitivesamāptālasya samāptālayoḥ samāptālānām
Locativesamāptāle samāptālayoḥ samāptāleṣu

Compound samāptāla -

Adverb -samāptālam -samāptālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria