Declension table of samāptālaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāptālaḥ | samāptālau | samāptālāḥ |
Vocative | samāptāla | samāptālau | samāptālāḥ |
Accusative | samāptālam | samāptālau | samāptālān |
Instrumental | samāptālena | samāptālābhyām | samāptālaiḥ |
Dative | samāptālāya | samāptālābhyām | samāptālebhyaḥ |
Ablative | samāptālāt | samāptālābhyām | samāptālebhyaḥ |
Genitive | samāptālasya | samāptālayoḥ | samāptālānām |
Locative | samāptāle | samāptālayoḥ | samāptāleṣu |