Declension table of samāplutāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāplutā | samāplute | samāplutāḥ |
Vocative | samāplute | samāplute | samāplutāḥ |
Accusative | samāplutām | samāplute | samāplutāḥ |
Instrumental | samāplutayā | samāplutābhyām | samāplutābhiḥ |
Dative | samāplutāyai | samāplutābhyām | samāplutābhyaḥ |
Ablative | samāplutāyāḥ | samāplutābhyām | samāplutābhyaḥ |
Genitive | samāplutāyāḥ | samāplutayoḥ | samāplutānām |
Locative | samāplutāyām | samāplutayoḥ | samāplutāsu |