Declension table of ?samāpluta

Deva

MasculineSingularDualPlural
Nominativesamāplutaḥ samāplutau samāplutāḥ
Vocativesamāpluta samāplutau samāplutāḥ
Accusativesamāplutam samāplutau samāplutān
Instrumentalsamāplutena samāplutābhyām samāplutaiḥ samāplutebhiḥ
Dativesamāplutāya samāplutābhyām samāplutebhyaḥ
Ablativesamāplutāt samāplutābhyām samāplutebhyaḥ
Genitivesamāplutasya samāplutayoḥ samāplutānām
Locativesamāplute samāplutayoḥ samāpluteṣu

Compound samāpluta -

Adverb -samāplutam -samāplutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria