Declension table of ?samāpipayiṣu_ā

Deva

FeminineSingularDualPlural
Nominativesamāpipayiṣu_ā samāpipayiṣu_e samāpipayiṣu_āḥ
Vocativesamāpipayiṣu_e samāpipayiṣu_e samāpipayiṣu_āḥ
Accusativesamāpipayiṣu_ām samāpipayiṣu_e samāpipayiṣu_āḥ
Instrumentalsamāpipayiṣu_ayā samāpipayiṣu_ābhyām samāpipayiṣu_ābhiḥ
Dativesamāpipayiṣu_āyai samāpipayiṣu_ābhyām samāpipayiṣu_ābhyaḥ
Ablativesamāpipayiṣu_āyāḥ samāpipayiṣu_ābhyām samāpipayiṣu_ābhyaḥ
Genitivesamāpipayiṣu_āyāḥ samāpipayiṣu_ayoḥ samāpipayiṣu_ānām
Locativesamāpipayiṣu_āyām samāpipayiṣu_ayoḥ samāpipayiṣu_āsu

Adverb -samāpipayiṣu_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria