Declension table of ?samāpipayiṣu

Deva

NeuterSingularDualPlural
Nominativesamāpipayiṣu samāpipayiṣuṇī samāpipayiṣūṇi
Vocativesamāpipayiṣu samāpipayiṣuṇī samāpipayiṣūṇi
Accusativesamāpipayiṣu samāpipayiṣuṇī samāpipayiṣūṇi
Instrumentalsamāpipayiṣuṇā samāpipayiṣubhyām samāpipayiṣubhiḥ
Dativesamāpipayiṣuṇe samāpipayiṣubhyām samāpipayiṣubhyaḥ
Ablativesamāpipayiṣuṇaḥ samāpipayiṣubhyām samāpipayiṣubhyaḥ
Genitivesamāpipayiṣuṇaḥ samāpipayiṣuṇoḥ samāpipayiṣūṇām
Locativesamāpipayiṣuṇi samāpipayiṣuṇoḥ samāpipayiṣuṣu

Compound samāpipayiṣu -

Adverb -samāpipayiṣu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria