Declension table of ?samāpayitavyā

Deva

FeminineSingularDualPlural
Nominativesamāpayitavyā samāpayitavye samāpayitavyāḥ
Vocativesamāpayitavye samāpayitavye samāpayitavyāḥ
Accusativesamāpayitavyām samāpayitavye samāpayitavyāḥ
Instrumentalsamāpayitavyayā samāpayitavyābhyām samāpayitavyābhiḥ
Dativesamāpayitavyāyai samāpayitavyābhyām samāpayitavyābhyaḥ
Ablativesamāpayitavyāyāḥ samāpayitavyābhyām samāpayitavyābhyaḥ
Genitivesamāpayitavyāyāḥ samāpayitavyayoḥ samāpayitavyānām
Locativesamāpayitavyāyām samāpayitavyayoḥ samāpayitavyāsu

Adverb -samāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria