Declension table of samāpayitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāpayitavyam | samāpayitavye | samāpayitavyāni |
Vocative | samāpayitavya | samāpayitavye | samāpayitavyāni |
Accusative | samāpayitavyam | samāpayitavye | samāpayitavyāni |
Instrumental | samāpayitavyena | samāpayitavyābhyām | samāpayitavyaiḥ |
Dative | samāpayitavyāya | samāpayitavyābhyām | samāpayitavyebhyaḥ |
Ablative | samāpayitavyāt | samāpayitavyābhyām | samāpayitavyebhyaḥ |
Genitive | samāpayitavyasya | samāpayitavyayoḥ | samāpayitavyānām |
Locative | samāpayitavye | samāpayitavyayoḥ | samāpayitavyeṣu |