Declension table of samāpayitavya

Deva

MasculineSingularDualPlural
Nominativesamāpayitavyaḥ samāpayitavyau samāpayitavyāḥ
Vocativesamāpayitavya samāpayitavyau samāpayitavyāḥ
Accusativesamāpayitavyam samāpayitavyau samāpayitavyān
Instrumentalsamāpayitavyena samāpayitavyābhyām samāpayitavyaiḥ
Dativesamāpayitavyāya samāpayitavyābhyām samāpayitavyebhyaḥ
Ablativesamāpayitavyāt samāpayitavyābhyām samāpayitavyebhyaḥ
Genitivesamāpayitavyasya samāpayitavyayoḥ samāpayitavyānām
Locativesamāpayitavye samāpayitavyayoḥ samāpayitavyeṣu

Compound samāpayitavya -

Adverb -samāpayitavyam -samāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria