Declension table of ?samāpattidṛṣṭā

Deva

FeminineSingularDualPlural
Nominativesamāpattidṛṣṭā samāpattidṛṣṭe samāpattidṛṣṭāḥ
Vocativesamāpattidṛṣṭe samāpattidṛṣṭe samāpattidṛṣṭāḥ
Accusativesamāpattidṛṣṭām samāpattidṛṣṭe samāpattidṛṣṭāḥ
Instrumentalsamāpattidṛṣṭayā samāpattidṛṣṭābhyām samāpattidṛṣṭābhiḥ
Dativesamāpattidṛṣṭāyai samāpattidṛṣṭābhyām samāpattidṛṣṭābhyaḥ
Ablativesamāpattidṛṣṭāyāḥ samāpattidṛṣṭābhyām samāpattidṛṣṭābhyaḥ
Genitivesamāpattidṛṣṭāyāḥ samāpattidṛṣṭayoḥ samāpattidṛṣṭānām
Locativesamāpattidṛṣṭāyām samāpattidṛṣṭayoḥ samāpattidṛṣṭāsu

Adverb -samāpattidṛṣṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria