Declension table of ?samāpādya

Deva

MasculineSingularDualPlural
Nominativesamāpādyaḥ samāpādyau samāpādyāḥ
Vocativesamāpādya samāpādyau samāpādyāḥ
Accusativesamāpādyam samāpādyau samāpādyān
Instrumentalsamāpādyena samāpādyābhyām samāpādyaiḥ samāpādyebhiḥ
Dativesamāpādyāya samāpādyābhyām samāpādyebhyaḥ
Ablativesamāpādyāt samāpādyābhyām samāpādyebhyaḥ
Genitivesamāpādyasya samāpādyayoḥ samāpādyānām
Locativesamāpādye samāpādyayoḥ samāpādyeṣu

Compound samāpādya -

Adverb -samāpādyam -samāpādyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria