Declension table of samāpādanīyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | samāpādanīyā | samāpādanīye | samāpādanīyāḥ |
Vocative | samāpādanīye | samāpādanīye | samāpādanīyāḥ |
Accusative | samāpādanīyām | samāpādanīye | samāpādanīyāḥ |
Instrumental | samāpādanīyayā | samāpādanīyābhyām | samāpādanīyābhiḥ |
Dative | samāpādanīyāyai | samāpādanīyābhyām | samāpādanīyābhyaḥ |
Ablative | samāpādanīyāyāḥ | samāpādanīyābhyām | samāpādanīyābhyaḥ |
Genitive | samāpādanīyāyāḥ | samāpādanīyayoḥ | samāpādanīyānām |
Locative | samāpādanīyāyām | samāpādanīyayoḥ | samāpādanīyāsu |